Original

संचरन्नस्मि कौन्तेय सर्वलोकान्यदृच्छया ।गतः शक्रस्य सदनं तत्रापश्यं सुरेश्वरम् ॥ ५ ॥

Segmented

संचरन्न् अस्मि कौन्तेय सर्व-लोकान् यदृच्छया गतः शक्रस्य सदनम् तत्र अपश्यम् सुरेश्वरम्

Analysis

Word Lemma Parse
संचरन्न् संचर् pos=va,g=m,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
लोकान् लोक pos=n,g=m,c=2,n=p
यदृच्छया यदृच्छा pos=n,g=f,c=3,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
शक्रस्य शक्र pos=n,g=m,c=6,n=s
सदनम् सदन pos=n,g=n,c=2,n=s
तत्र तत्र pos=i
अपश्यम् पश् pos=v,p=1,n=s,l=lan
सुरेश्वरम् सुरेश्वर pos=n,g=m,c=2,n=s