Original

स पृष्टः पाण्डुपुत्रेण प्रीयमाणो महामनाः ।उवाच श्लक्ष्णया वाचा हर्षयन्निव पाण्डवान् ॥ ४ ॥

Segmented

स पृष्टः पाण्डु-पुत्रेण प्रीयमाणो महामनाः उवाच श्लक्ष्णया वाचा हर्षयन्न् इव पाण्डवान्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पृष्टः प्रच्छ् pos=va,g=m,c=1,n=s,f=part
पाण्डु पाण्डु pos=n,comp=y
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
प्रीयमाणो प्री pos=va,g=m,c=1,n=s,f=part
महामनाः महामनस् pos=a,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
श्लक्ष्णया श्लक्ष्ण pos=a,g=f,c=3,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
हर्षयन्न् हर्षय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p