Original

तमभ्यर्च्य यथान्यायं धर्मराजो युधिष्ठिरः ।पप्रच्छागमने हेतुमटने च प्रयोजनम् ॥ ३ ॥

Segmented

तम् अभ्यर्च्य यथान्यायम् धर्मराजो युधिष्ठिरः पप्रच्छ आगमने हेतुम् अटने च प्रयोजनम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अभ्यर्च्य अभ्यर्चय् pos=vi
यथान्यायम् यथान्यायम् pos=i
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
पप्रच्छ प्रच्छ् pos=v,p=3,n=s,l=lit
आगमने आगमन pos=n,g=n,c=7,n=s
हेतुम् हेतु pos=n,g=m,c=2,n=s
अटने अटन pos=n,g=n,c=7,n=s
pos=i
प्रयोजनम् प्रयोजन pos=n,g=n,c=2,n=s