Original

यच्च किंचित्तपोयुक्तं फलं तीर्थेषु भारत ।महर्षिरेष यद्ब्रूयात्तच्छ्रद्धेयमनन्यथा ॥ २२ ॥

Segmented

यत् च किंचित् तपः-युक्तम् फलम् तीर्थेषु भारत महा-ऋषिः एष यद् ब्रूयात् तत् श्रद्धा अनन्यथा

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
pos=i
किंचित् कश्चित् pos=n,g=n,c=1,n=s
तपः तपस् pos=n,comp=y
युक्तम् युज् pos=va,g=n,c=1,n=s,f=part
फलम् फल pos=n,g=n,c=1,n=s
तीर्थेषु तीर्थ pos=n,g=n,c=7,n=p
भारत भारत pos=a,g=m,c=8,n=s
महा महत् pos=a,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
यद् यद् pos=n,g=n,c=2,n=s
ब्रूयात् ब्रू pos=v,p=3,n=s,l=vidhilin
तत् तद् pos=n,g=n,c=1,n=s
श्रद्धा श्रद्धा pos=va,g=n,c=1,n=s,f=krtya
अनन्यथा अनन्यथा pos=i