Original

यच्च ते मानसं वीर तीर्थयात्रामिमां प्रति ।तच्च ते लोमशः सर्वं कथयिष्यत्यसंशयम् ॥ २१ ॥

Segmented

यत् च ते मानसम् वीर तीर्थयात्राम् इमाम् प्रति तत् च ते लोमशः सर्वम् कथयिष्यत्य् असंशयम्

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
मानसम् मानस pos=n,g=n,c=1,n=s
वीर वीर pos=n,g=m,c=8,n=s
तीर्थयात्राम् तीर्थयात्रा pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
प्रति प्रति pos=i
तत् तद् pos=n,g=n,c=2,n=s
pos=i
ते त्वद् pos=n,g=,c=4,n=s
लोमशः लोमश pos=n,g=m,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
कथयिष्यत्य् कथय् pos=v,p=3,n=s,l=lrt
असंशयम् असंशय pos=a,g=n,c=2,n=s