Original

तं पाण्डवाग्रजो राजा सगणो ब्राह्मणाश्च ते ।उदतिष्ठन्महाभागं दिवि शक्रमिवामराः ॥ २ ॥

Segmented

तम् पाण्डव-अग्रजः राजा स गणः ब्राह्मणाः च ते उदतिष्ठन् महाभागम् दिवि शक्रम् इव अमराः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
पाण्डव पाण्डव pos=n,comp=y
अग्रजः अग्रज pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
pos=i
गणः गण pos=n,g=m,c=1,n=s
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
pos=i
ते तद् pos=n,g=m,c=1,n=p
उदतिष्ठन् उत्था pos=v,p=3,n=s,l=lan
महाभागम् महाभाग pos=a,g=m,c=2,n=s
दिवि दिव् pos=n,g=m,c=7,n=s
शक्रम् शक्र pos=n,g=m,c=2,n=s
इव इव pos=i
अमराः अमर pos=n,g=m,c=1,n=p