Original

तपसा तु त्वमात्मानं भ्रातृभिः सह योजय ।तपसो हि परं नास्ति तपसा विन्दते महत् ॥ १८ ॥

Segmented

तपसा तु त्वम् आत्मानम् भ्रातृभिः सह योजय तपसो हि परम् न अस्ति तपसा विन्दते महत्

Analysis

Word Lemma Parse
तपसा तपस् pos=n,g=n,c=3,n=s
तु तु pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सह सह pos=i
योजय योजय् pos=v,p=2,n=s,l=lot
तपसो तपस् pos=n,g=n,c=5,n=s
हि हि pos=i
परम् पर pos=n,g=n,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
तपसा तपस् pos=n,g=n,c=3,n=s
विन्दते विद् pos=v,p=3,n=s,l=lat
महत् महत् pos=a,g=n,c=2,n=s