Original

भवान्मनुष्यलोकाय गमिष्यति न संशयः ।ब्रूयाद्युधिष्ठिरं तत्र वचनान्मे द्विजोत्तम ॥ १६ ॥

Segmented

भवान् मनुष्य-लोकाय गमिष्यति न संशयः ब्रूयाद् युधिष्ठिरम् तत्र वचनान् मे द्विज-उत्तम

Analysis

Word Lemma Parse
भवान् भवत् pos=a,g=m,c=1,n=s
मनुष्य मनुष्य pos=n,comp=y
लोकाय लोक pos=n,g=m,c=4,n=s
गमिष्यति गम् pos=v,p=3,n=s,l=lrt
pos=i
संशयः संशय pos=n,g=m,c=1,n=s
ब्रूयाद् ब्रू pos=v,p=3,n=s,l=vidhilin
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
वचनान् वचन pos=n,g=n,c=5,n=s
मे मद् pos=n,g=,c=6,n=s
द्विज द्विज pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s