Original

एवं कृतास्त्रः कौन्तेयो गान्धर्वं वेदमाप्तवान् ।सुखं वसति बीभत्सुरनुजस्यानुजस्तव ॥ १४ ॥

Segmented

एवम् कृत-अस्त्रः कौन्तेयो गान्धर्वम् वेदम् आप्तवान् सुखम् वसति बीभत्सुः अनुजस्य अनुजः तव

Analysis

Word Lemma Parse
एवम् एवम् pos=i
कृत कृ pos=va,comp=y,f=part
अस्त्रः अस्त्र pos=n,g=m,c=1,n=s
कौन्तेयो कौन्तेय pos=n,g=m,c=1,n=s
गान्धर्वम् गान्धर्व pos=n,g=n,c=2,n=s
वेदम् वेद pos=n,g=m,c=2,n=s
आप्तवान् आप् pos=va,g=m,c=1,n=s,f=part
सुखम् सुख pos=n,g=n,c=2,n=s
वसति वस् pos=v,p=3,n=s,l=lat
बीभत्सुः बीभत्सु pos=a,g=m,c=1,n=s
अनुजस्य अनुज pos=n,g=m,c=6,n=s
अनुजः अनुज pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s