Original

विश्वावसोश्च तनयाद्गीतं नृत्तं च साम च ।वादित्रं च यथान्यायं प्रत्यविन्दद्यथाविधि ॥ १३ ॥

Segmented

विश्वावसोः च तनयाद् गीतम् नृत्तम् च साम च वादित्रम् च यथान्यायम् प्रत्यविन्दद् यथाविधि

Analysis

Word Lemma Parse
विश्वावसोः विश्वावसु pos=n,g=m,c=6,n=s
pos=i
तनयाद् तनय pos=n,g=m,c=5,n=s
गीतम् गीत pos=n,g=n,c=2,n=s
नृत्तम् नृत्त pos=n,g=n,c=2,n=s
pos=i
साम सामन् pos=n,g=n,c=2,n=s
pos=i
वादित्रम् वादित्र pos=n,g=n,c=2,n=s
pos=i
यथान्यायम् यथान्यायम् pos=i
प्रत्यविन्दद् प्रतिविद् pos=v,p=3,n=s,l=lan
यथाविधि यथाविधि pos=i