Original

वज्रं चान्यानि चास्त्राणि दण्डादीनि युधिष्ठिर ।यमात्कुबेराद्वरुणादिन्द्राच्च कुरुनन्दन ।अस्त्राण्यधीतवान्पार्थो दिव्यान्यमितविक्रमः ॥ १२ ॥

Segmented

वज्रम् च अन्यानि च अस्त्राणि दण्ड-आदीनि युधिष्ठिर यमात् कुबेराद् वरुणाद् इन्द्रात् च कुरु-नन्दन अस्त्राणि अधीतवान् पार्थो दिव्यानि अमित-विक्रमः

Analysis

Word Lemma Parse
वज्रम् वज्र pos=n,g=n,c=1,n=s
pos=i
अन्यानि अन्य pos=n,g=n,c=1,n=p
pos=i
अस्त्राणि अस्त्र pos=n,g=n,c=1,n=p
दण्ड दण्ड pos=n,comp=y
आदीनि आदि pos=n,g=n,c=1,n=p
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
यमात् यम pos=n,g=m,c=5,n=s
कुबेराद् कुबेर pos=n,g=m,c=5,n=s
वरुणाद् वरुण pos=n,g=m,c=5,n=s
इन्द्रात् इन्द्र pos=n,g=m,c=5,n=s
pos=i
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
अधीतवान् अधी pos=va,g=m,c=1,n=s,f=part
पार्थो पार्थ pos=n,g=m,c=1,n=s
दिव्यानि दिव्य pos=a,g=n,c=2,n=p
अमित अमित pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s