Original

तदस्त्रमाप्तं पार्थेन रुद्रादप्रतिमं महत् ।यत्तद्ब्रह्मशिरो नाम तपसा रुद्रमागतम् ॥ १० ॥

Segmented

तद् अस्त्रम् आप्तम् पार्थेन रुद्राद् अप्रतिमम् महत् यत् तद् ब्रह्मशिरो नाम तपसा रुद्रम् आगतम्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=1,n=s
आप्तम् आप् pos=va,g=n,c=1,n=s,f=part
पार्थेन पार्थ pos=n,g=m,c=3,n=s
रुद्राद् रुद्र pos=n,g=m,c=5,n=s
अप्रतिमम् अप्रतिम pos=a,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
ब्रह्मशिरो ब्रह्मशिरस् pos=n,g=n,c=1,n=s
नाम नाम pos=i
तपसा तपस् pos=n,g=n,c=3,n=s
रुद्रम् रुद्र pos=n,g=m,c=2,n=s
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part