Original

वैशंपायन उवाच ।एवं संभाषमाणे तु धौम्ये कौरवनन्दन ।लोमशः सुमहातेजा ऋषिस्तत्राजगाम ह ॥ १ ॥

Segmented

वैशम्पायन उवाच एवम् सम्भाषमाणे तु धौम्ये कौरव-नन्दन लोमशः सु महा-तेजाः ऋषिः तत्र आजगाम ह

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
सम्भाषमाणे सम्भाष् pos=va,g=m,c=7,n=s,f=part
तु तु pos=i
धौम्ये धौम्य pos=n,g=m,c=7,n=s
कौरव कौरव pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
लोमशः लोमश pos=n,g=m,c=1,n=s
सु सु pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
आजगाम आगम् pos=v,p=3,n=s,l=lit
pos=i