Original

कामकृद्यो द्विजातीनां श्रुतस्तात मया पुरा ।अत्यन्तमाश्रमः पुण्यः सरकस्तस्य विश्रुतः ॥ ८ ॥

Segmented

काम-कृत् यो द्विजातीनाम् श्रुतस् तात मया पुरा अत्यन्तम् आश्रमः पुण्यः सरकस् तस्य विश्रुतः

Analysis

Word Lemma Parse
काम काम pos=n,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
द्विजातीनाम् द्विजाति pos=n,g=m,c=6,n=p
श्रुतस् श्रु pos=va,g=m,c=1,n=s,f=part
तात तात pos=n,g=m,c=8,n=s
मया मद् pos=n,g=,c=3,n=s
पुरा पुरा pos=i
अत्यन्तम् अत्यन्त pos=a,g=n,c=2,n=s
आश्रमः आश्रम pos=n,g=m,c=1,n=s
पुण्यः पुण्य pos=a,g=m,c=1,n=s
सरकस् सरक pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
विश्रुतः विश्रु pos=va,g=m,c=1,n=s,f=part