Original

तत्रैव भरतो राजा चक्रवर्ती महायशाः ।विंशतिं सप्त चाष्टौ च हयमेधानुपाहरत् ॥ ७ ॥

Segmented

तत्र एव भरतो राजा चक्रवर्ती महा-यशाः विंशतिम् सप्त च अष्टौ च हयमेधान् उपाहरत्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
एव एव pos=i
भरतो भरत pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
चक्रवर्ती चक्रवर्तिन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
विंशतिम् विंशति pos=n,g=f,c=2,n=s
सप्त सप्तन् pos=n,g=n,c=2,n=s
pos=i
अष्टौ अष्टन् pos=n,g=m,c=2,n=p
pos=i
हयमेधान् हयमेध pos=n,g=m,c=2,n=p
उपाहरत् उपहृ pos=v,p=3,n=s,l=lan