Original

अग्नयः सहदेवेन ये चिता यमुनामनु ।शतं शतसहस्राणि सहस्रशतदक्षिणाः ॥ ६ ॥

Segmented

अग्नयः सहदेवेन ये चिता यमुनाम् अनु शतम् शत-सहस्राणि सहस्र-शत-दक्षिणाः

Analysis

Word Lemma Parse
अग्नयः अग्नि pos=n,g=m,c=1,n=p
सहदेवेन सहदेव pos=n,g=m,c=3,n=s
ये यद् pos=n,g=m,c=1,n=p
चिता चि pos=va,g=m,c=1,n=p,f=part
यमुनाम् यमुना pos=n,g=f,c=2,n=s
अनु अनु pos=i
शतम् शत pos=n,g=n,c=1,n=s
शत शत pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
सहस्र सहस्र pos=n,comp=y
शत शत pos=n,comp=y
दक्षिणाः दक्षिणा pos=n,g=m,c=1,n=p