Original

एतस्मिन्नेव चार्थेयमिन्द्रगीता युधिष्ठिर ।गाथा चरति लोकेऽस्मिन्गीयमाना द्विजातिभिः ॥ ५ ॥

Segmented

एतस्मिन्न् एव इन्द्र-गीता इन्द्रगीता गाथा चरति लोके ऽस्मिन् गीयमाना द्विजातिभिः

Analysis

Word Lemma Parse
एतस्मिन्न् एतद् pos=n,g=m,c=7,n=s
एव एव pos=i
इन्द्र इन्द्र pos=n,comp=y
गीता गीता pos=n,g=f,c=1,n=s
इन्द्रगीता युधिष्ठिर pos=n,g=m,c=8,n=s
गाथा गाथा pos=n,g=f,c=1,n=s
चरति चर् pos=v,p=3,n=s,l=lat
लोके लोक pos=n,g=m,c=7,n=s
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
गीयमाना गा pos=va,g=f,c=1,n=s,f=part
द्विजातिभिः द्विजाति pos=n,g=m,c=3,n=p