Original

पुण्यं चाख्यायते दिव्यं शिवमग्निशिरोऽनघ ।सहदेवोऽयजद्यत्र शम्याक्षेपेण भारत ॥ ४ ॥

Segmented

पुण्यम् च आख्यायते दिव्यम् शिवम् अग्निशिरो ऽनघ सहदेवो ऽयजद् यत्र शम्या-क्षेपेन भारत

Analysis

Word Lemma Parse
पुण्यम् पुण्य pos=a,g=n,c=1,n=s
pos=i
आख्यायते आख्या pos=v,p=3,n=s,l=lat
दिव्यम् दिव्य pos=a,g=n,c=1,n=s
शिवम् शिव pos=a,g=n,c=1,n=s
अग्निशिरो अग्निशिरस् pos=n,g=n,c=1,n=s
ऽनघ अनघ pos=a,g=m,c=8,n=s
सहदेवो सहदेव pos=n,g=m,c=1,n=s
ऽयजद् यज् pos=v,p=3,n=s,l=lan
यत्र यत्र pos=i
शम्या शम्या pos=n,comp=y
क्षेपेन क्षेप pos=n,g=m,c=3,n=s
भारत भारत pos=a,g=m,c=8,n=s