Original

चरनेतानि कौन्तेय सहितो ब्राह्मणर्षभैः ।भ्रातृभिश्च महाभागैरुत्कण्ठां विजहिष्यसि ॥ ३० ॥

Segmented

चरन् एतानि कौन्तेय सहितो ब्राह्मण-ऋषभैः भ्रातृभिः च महाभागैः उत्कण्ठाम् विजहिष्यसि

Analysis

Word Lemma Parse
चरन् चर् pos=va,g=m,c=1,n=s,f=part
एतानि एतद् pos=n,g=n,c=2,n=p
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
सहितो सहित pos=a,g=m,c=1,n=s
ब्राह्मण ब्राह्मण pos=n,comp=y
ऋषभैः ऋषभ pos=n,g=m,c=3,n=p
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
pos=i
महाभागैः महाभाग pos=a,g=m,c=3,n=p
उत्कण्ठाम् उत्कण्ठा pos=n,g=f,c=2,n=s
विजहिष्यसि विहा pos=v,p=2,n=s,l=lrt