Original

तत्र पुण्यतमं तीर्थं प्लक्षावतरणं शिवम् ।यत्र सारस्वतैरिष्ट्वा गच्छन्त्यवभृथं द्विजाः ॥ ३ ॥

Segmented

तत्र पुण्यतमम् तीर्थम् प्लक्षावतरणम् शिवम् यत्र सारस्वतैः इष्ट्वा गच्छन्ति अवभृथम् द्विजाः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
पुण्यतमम् पुण्यतम pos=a,g=n,c=1,n=s
तीर्थम् तीर्थ pos=n,g=n,c=1,n=s
प्लक्षावतरणम् प्लक्षावतरण pos=n,g=n,c=1,n=s
शिवम् शिव pos=a,g=n,c=1,n=s
यत्र यत्र pos=i
सारस्वतैः सारस्वत pos=n,g=m,c=3,n=p
इष्ट्वा यज् pos=vi
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
अवभृथम् अवभृथ pos=n,g=m,c=2,n=s
द्विजाः द्विज pos=n,g=m,c=1,n=p