Original

आदिदेवो महायोगी यत्रास्ते मधुसूदनः ।पुण्यानामपि तत्पुण्यं तत्र ते संशयोऽस्तु मा ॥ २७ ॥

Segmented

आदिदेवो महा-योगी यत्र आस्ते मधुसूदनः पुण्यानाम् अपि तत् पुण्यम् तत्र ते संशयो ऽस्तु मा

Analysis

Word Lemma Parse
आदिदेवो आदिदेव pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
योगी योगिन् pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
आस्ते आस् pos=v,p=3,n=s,l=lat
मधुसूदनः मधुसूदन pos=n,g=m,c=1,n=s
पुण्यानाम् पुण्य pos=a,g=n,c=6,n=p
अपि अपि pos=i
तत् तद् pos=n,g=n,c=1,n=s
पुण्यम् पुण्य pos=a,g=n,c=1,n=s
तत्र तत्र pos=i
ते त्वद् pos=n,g=,c=4,n=s
संशयो संशय pos=n,g=m,c=1,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
मा मा pos=i