Original

तत्पुण्यं तत्परं ब्रह्म तत्तीर्थं तत्तपोवनम् ।तत्र देवर्षयः सिद्धाः सर्वे चैव तपोधनाः ॥ २६ ॥

Segmented

तत् पुण्यम् तत् परम् ब्रह्म तत् तीर्थम् तत् तपोवनम् तत्र देवर्षयः सिद्धाः सर्वे च एव तपोधनाः

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=1,n=s
पुण्यम् पुण्य pos=a,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
तीर्थम् तीर्थ pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
तपोवनम् तपोवन pos=n,g=n,c=1,n=s
तत्र तत्र pos=i
देवर्षयः देवर्षि pos=n,g=m,c=1,n=p
सिद्धाः सिद्ध pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
तपोधनाः तपोधन pos=a,g=m,c=1,n=p