Original

यत्र नारायणो देवः परमात्मा सनातनः ।तत्र कृत्स्नं जगत्पार्थ तीर्थान्यायतनानि च ॥ २५ ॥

Segmented

यत्र नारायणो देवः परमात्मा सनातनः तत्र कृत्स्नम् जगत् पार्थ तीर्थानि आयतनानि च

Analysis

Word Lemma Parse
यत्र यत्र pos=i
नारायणो नारायण pos=n,g=m,c=1,n=s
देवः देव pos=n,g=m,c=1,n=s
परमात्मा परमात्मन् pos=n,g=m,c=1,n=s
सनातनः सनातन pos=a,g=m,c=1,n=s
तत्र तत्र pos=i
कृत्स्नम् कृत्स्न pos=a,g=n,c=1,n=s
जगत् जगन्त् pos=n,g=n,c=1,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
तीर्थानि तीर्थ pos=n,g=n,c=1,n=p
आयतनानि आयतन pos=n,g=n,c=1,n=p
pos=i