Original

तस्यातियशसः पुण्यां विशालां बदरीमनु ।आश्रमः ख्यायते पुण्यस्त्रिषु लोकेषु विश्रुतः ॥ २२ ॥

Segmented

तस्य अतियशस् पुण्याम् विशालाम् बदरीम् अनु आश्रमः ख्यायते पुण्यस् त्रिषु लोकेषु विश्रुतः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अतियशस् अतियशस् pos=a,g=m,c=6,n=s
पुण्याम् पुण्य pos=a,g=f,c=2,n=s
विशालाम् विशाल pos=a,g=f,c=2,n=s
बदरीम् बदरी pos=n,g=f,c=2,n=s
अनु अनु pos=i
आश्रमः आश्रम pos=n,g=m,c=1,n=s
ख्यायते ख्या pos=v,p=3,n=s,l=lat
पुण्यस् पुण्य pos=a,g=m,c=1,n=s
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
विश्रुतः विश्रु pos=va,g=m,c=1,n=s,f=part