Original

यच्च भूतं भविष्यच्च भवच्च पुरुषर्षभ ।नारायणः प्रभुर्विष्णुः शाश्वतः पुरुषोत्तमः ॥ २१ ॥

Segmented

यत् च भूतम् भविष्यत् च भवत् च पुरुष-ऋषभ नारायणः प्रभुः विष्णुः शाश्वतः पुरुषोत्तमः

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
pos=i
भूतम् भू pos=va,g=n,c=1,n=s,f=part
भविष्यत् भविष्यत् pos=a,g=n,c=1,n=s
pos=i
भवत् भू pos=va,g=n,c=1,n=s,f=part
pos=i
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
नारायणः नारायण pos=n,g=m,c=1,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s
विष्णुः विष्णु pos=n,g=m,c=1,n=s
शाश्वतः शाश्वत pos=a,g=m,c=1,n=s
पुरुषोत्तमः पुरुषोत्तम pos=n,g=m,c=1,n=s