Original

भृगुर्यत्र तपस्तेपे महर्षिगणसेवितः ।स राजन्नाश्रमः ख्यातो भृगुतुङ्गो महागिरिः ॥ २० ॥

Segmented

भृगुः यत्र तपस् तेपे महा-ऋषि-गण-सेवितः स राजन्न् आश्रमः ख्यातो भृगुतुङ्गो महा-गिरिः

Analysis

Word Lemma Parse
भृगुः भृगु pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
तपस् तपस् pos=n,g=n,c=2,n=s
तेपे तप् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
ऋषि ऋषि pos=n,comp=y
गण गण pos=n,comp=y
सेवितः सेव् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
आश्रमः आश्रम pos=n,g=m,c=1,n=s
ख्यातो ख्या pos=va,g=m,c=1,n=s,f=part
भृगुतुङ्गो भृगुतुङ्ग pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
गिरिः गिरि pos=n,g=m,c=1,n=s