Original

बिभेद तरसा गङ्गा गङ्गाद्वारे युधिष्ठिर ।पुण्यं तत्ख्यायते राजन्ब्रह्मर्षिगणसेवितम् ॥ १८ ॥

Segmented

बिभेद तरसा गङ्गा गङ्गाद्वारे युधिष्ठिर पुण्यम् तत् ख्यायते राजन् ब्रह्म-ऋषि-गण-सेवितम्

Analysis

Word Lemma Parse
बिभेद भिद् pos=v,p=3,n=s,l=lit
तरसा तरस् pos=n,g=n,c=3,n=s
गङ्गा गङ्गा pos=n,g=f,c=1,n=s
गङ्गाद्वारे गङ्गाद्वार pos=n,g=n,c=7,n=s
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
पुण्यम् पुण्य pos=a,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
ख्यायते ख्या pos=v,p=3,n=s,l=lat
राजन् राजन् pos=n,g=m,c=8,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
ऋषि ऋषि pos=n,comp=y
गण गण pos=n,comp=y
सेवितम् सेव् pos=va,g=n,c=1,n=s,f=part