Original

गन्धर्वयक्षरक्षोभिरप्सरोभिश्च शोभितम् ।किरातकिंनरावासं शैलं शिखरिणां वरम् ॥ १७ ॥

Segmented

गन्धर्व-यक्ष-रक्षोभिः अप्सरोभिः च शोभितम् किरात-किन्नर-आवासम् शैलम् शिखरिणाम् वरम्

Analysis

Word Lemma Parse
गन्धर्व गन्धर्व pos=n,comp=y
यक्ष यक्ष pos=n,comp=y
रक्षोभिः रक्षस् pos=n,g=n,c=3,n=p
अप्सरोभिः अप्सरस् pos=n,g=f,c=3,n=p
pos=i
शोभितम् शोभय् pos=va,g=m,c=2,n=s,f=part
किरात किरात pos=n,comp=y
किन्नर किंनर pos=n,comp=y
आवासम् आवास pos=n,g=m,c=2,n=s
शैलम् शैल pos=n,g=m,c=2,n=s
शिखरिणाम् शिखरिन् pos=n,g=m,c=6,n=p
वरम् वर pos=a,g=m,c=2,n=s