Original

यजमानस्य वै देवाञ्जमदग्नेर्महात्मनः ।आगम्य सरितः सर्वा मधुना समतर्पयन् ॥ १६ ॥

Segmented

यजमानस्य वै देवान् जमदग्नेः महात्मनः आगम्य सरितः सर्वा मधुना समतर्पयन्

Analysis

Word Lemma Parse
यजमानस्य यजमान pos=n,g=m,c=6,n=s
वै वै pos=i
देवान् देव pos=n,g=m,c=2,n=p
जमदग्नेः जमदग्नि pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
आगम्य आगम् pos=vi
सरितः सरित् pos=n,g=f,c=1,n=p
सर्वा सर्व pos=n,g=f,c=1,n=p
मधुना मधु pos=n,g=n,c=3,n=s
समतर्पयन् संतर्पय् pos=v,p=3,n=p,l=lan