Original

अपि चात्र महाराज स्वयं विश्वावसुर्जगौ ।इमं श्लोकं तदा वीर प्रेक्ष्य वीर्यं महात्मनः ॥ १५ ॥

Segmented

अपि च अत्र महा-राज स्वयम् विश्वावसुः जगौ इमम् श्लोकम् तदा वीर प्रेक्ष्य वीर्यम् महात्मनः

Analysis

Word Lemma Parse
अपि अपि pos=i
pos=i
अत्र अत्र pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
स्वयम् स्वयम् pos=i
विश्वावसुः विश्वावसु pos=n,g=m,c=1,n=s
जगौ गा pos=v,p=3,n=s,l=lit
इमम् इदम् pos=n,g=m,c=2,n=s
श्लोकम् श्लोक pos=n,g=m,c=2,n=s
तदा तदा pos=i
वीर वीर pos=n,g=m,c=8,n=s
प्रेक्ष्य प्रेक्ष् pos=vi
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s