Original

यत्र सर्वाः सरिच्छ्रेष्ठाः साक्षात्तमृषिसत्तमम् ।स्वं स्वं तोयमुपादाय परिवार्योपतस्थिरे ॥ १४ ॥

Segmented

यत्र सर्वाः सरित्-श्रेष्ठाः साक्षात् तम् ऋषि-सत्तमम् स्वम् स्वम् तोयम् उपादाय परिवार्य उपतस्थिरे

Analysis

Word Lemma Parse
यत्र यत्र pos=i
सर्वाः सर्व pos=n,g=f,c=1,n=p
सरित् सरित् pos=n,comp=y
श्रेष्ठाः श्रेष्ठ pos=a,g=f,c=1,n=p
साक्षात् साक्षात् pos=i
तम् तद् pos=n,g=m,c=2,n=s
ऋषि ऋषि pos=n,comp=y
सत्तमम् सत्तम pos=a,g=m,c=2,n=s
स्वम् स्व pos=a,g=n,c=2,n=s
स्वम् स्व pos=a,g=n,c=2,n=s
तोयम् तोय pos=n,g=n,c=2,n=s
उपादाय उपादा pos=vi
परिवार्य परिवारय् pos=vi
उपतस्थिरे उपस्था pos=v,p=3,n=p,l=lit