Original

समेत्य बहुशो देवाः सेन्द्राः सवरुणाः पुरा ।विशाखयूपेऽतप्यन्त तस्मात्पुण्यतमः स वै ॥ १२ ॥

Segmented

समेत्य बहुशो देवाः स इन्द्राः सवरुणाः पुरा विशाख-यूपे ऽतप्यन्त तस्मात् पुण्यतमः स वै

Analysis

Word Lemma Parse
समेत्य समे pos=vi
बहुशो बहुशस् pos=i
देवाः देव pos=n,g=m,c=1,n=p
pos=i
इन्द्राः इन्द्र pos=n,g=m,c=1,n=p
सवरुणाः सवरुण pos=a,g=m,c=1,n=p
पुरा पुरा pos=i
विशाख विशाख pos=n,comp=y
यूपे यूप pos=n,g=m,c=7,n=s
ऽतप्यन्त तप् pos=v,p=3,n=p,l=lan
तस्मात् तद् pos=n,g=n,c=5,n=s
पुण्यतमः पुण्यतम pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
वै वै pos=i