Original

दृषद्वती पुण्यतमा तत्र ख्याता युधिष्ठिर ।तत्र वैवर्ण्यवर्णौ च सुपुण्यौ मनुजाधिप ॥ १० ॥

Segmented

दृषद्वती पुण्यतमा तत्र ख्याता युधिष्ठिर तत्र वैवर्ण्य-वर्णौ च सु पुण्यौ मनुज-अधिपैः

Analysis

Word Lemma Parse
दृषद्वती दृषद्वती pos=n,g=f,c=1,n=s
पुण्यतमा पुण्यतम pos=a,g=f,c=1,n=s
तत्र तत्र pos=i
ख्याता ख्या pos=va,g=f,c=1,n=s,f=part
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
तत्र तत्र pos=i
वैवर्ण्य वैवर्ण्य pos=n,comp=y
वर्णौ वर्ण pos=n,g=m,c=1,n=d
pos=i
सु सु pos=i
पुण्यौ पुण्य pos=a,g=m,c=1,n=d
मनुज मनुज pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s