Original

धौम्य उवाच ।उदीच्यां राजशार्दूल दिशि पुण्यानि यानि वै ।तानि ते कीर्तयिष्यामि पुण्यान्यायतनानि च ॥ १ ॥

Segmented

धौम्य उवाच उदीच्याम् राज-शार्दूल दिशि पुण्यानि यानि वै तानि ते कीर्तयिष्यामि पुण्यानि आयतनानि च

Analysis

Word Lemma Parse
धौम्य धौम्य pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
उदीच्याम् उदीची pos=n,g=f,c=7,n=s
राज राजन् pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
दिशि दिश् pos=n,g=f,c=7,n=s
पुण्यानि पुण्य pos=n,g=n,c=1,n=p
यानि यद् pos=n,g=n,c=1,n=p
वै वै pos=i
तानि तद् pos=n,g=n,c=2,n=p
ते त्वद् pos=n,g=,c=4,n=s
कीर्तयिष्यामि कीर्तय् pos=v,p=1,n=s,l=lrt
पुण्यानि पुण्य pos=a,g=n,c=2,n=p
आयतनानि आयतन pos=n,g=n,c=2,n=p
pos=i