Original

तत्र पुण्यह्रदस्तात मैनाकश्चैव पर्वतः ।बहुमूलफलो वीर असितो नाम पर्वतः ॥ ९ ॥

Segmented

तत्र पुण्य-ह्रदः तात मैनाकः च एव पर्वतः बहु-मूल-फलः वीर असितो नाम पर्वतः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
पुण्य पुण्य pos=a,comp=y
ह्रदः ह्रद pos=n,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
मैनाकः मैनाक pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
पर्वतः पर्वत pos=n,g=m,c=1,n=s
बहु बहु pos=a,comp=y
मूल मूल pos=n,comp=y
फलः फल pos=n,g=m,c=1,n=s
वीर वीर pos=n,g=m,c=8,n=s
असितो असित pos=n,g=m,c=1,n=s
नाम नाम pos=i
पर्वतः पर्वत pos=n,g=m,c=1,n=s