Original

ह्रदिनी पुण्यतीर्था च राजर्षेस्तत्र वै सरित् ।विश्वामित्रनदी पारा पुण्या परपुरंजय ॥ ७ ॥

Segmented

ह्रदिनी पुण्य-तीर्था च राज-ऋषेः तत्र वै सरित् विश्वामित्र-नदी पारा पुण्या पर-पुरंजयैः

Analysis

Word Lemma Parse
ह्रदिनी ह्रदिनी pos=n,g=f,c=1,n=s
पुण्य पुण्य pos=a,comp=y
तीर्था तीर्थ pos=n,g=f,c=1,n=s
pos=i
राज राजन् pos=n,comp=y
ऋषेः ऋषि pos=n,g=m,c=6,n=s
तत्र तत्र pos=i
वै वै pos=i
सरित् सरित् pos=n,g=f,c=1,n=s
विश्वामित्र विश्वामित्र pos=n,comp=y
नदी नदी pos=n,g=f,c=1,n=s
पारा पारा pos=n,g=f,c=1,n=s
पुण्या पुण्य pos=a,g=f,c=1,n=s
पर पर pos=n,comp=y
पुरंजयैः पुरंजय pos=n,g=m,c=8,n=s