Original

बह्वाश्चर्यं महाराज दृश्यते तत्र पर्वते ।पुण्ये स्वर्गोपमे दिव्ये नित्यं देवर्षिसेविते ॥ ६ ॥

Segmented

बहु आश्चर्यम् महा-राज दृश्यते तत्र पर्वते पुण्ये स्वर्ग-उपमे दिव्ये नित्यम् देव-ऋषि-सेविते

Analysis

Word Lemma Parse
बहु बहु pos=a,g=n,c=1,n=s
आश्चर्यम् आश्चर्य pos=n,g=n,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
तत्र तत्र pos=i
पर्वते पर्वत pos=n,g=m,c=7,n=s
पुण्ये पुण्य pos=a,g=m,c=7,n=s
स्वर्ग स्वर्ग pos=n,comp=y
उपमे उपम pos=a,g=m,c=7,n=s
दिव्ये दिव्य pos=a,g=m,c=7,n=s
नित्यम् नित्यम् pos=i
देव देव pos=n,comp=y
ऋषि ऋषि pos=n,comp=y
सेविते सेव् pos=va,g=m,c=7,n=s,f=part