Original

तस्य शैलस्य शिखरे सरस्तत्र च धीमतः ।प्रफुल्लनलिनं राजन्देवगन्धर्वसेवितम् ॥ ५ ॥

Segmented

तस्य शैलस्य शिखरे सरस् तत्र च धीमतः प्रफुल्ल-नलिनम् राजन् देव-गन्धर्व-सेवितम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
शैलस्य शैल pos=n,g=m,c=6,n=s
शिखरे शिखर pos=n,g=n,c=7,n=s
सरस् सरस् pos=n,g=n,c=1,n=s
तत्र तत्र pos=i
pos=i
धीमतः धीमत् pos=a,g=m,c=6,n=s
प्रफुल्ल प्रफुल्ल pos=a,comp=y
नलिनम् नलिन pos=n,g=n,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
देव देव pos=n,comp=y
गन्धर्व गन्धर्व pos=n,comp=y
सेवितम् सेव् pos=va,g=n,c=1,n=s,f=part