Original

वैडूर्यशिखरो नाम पुण्यो गिरिवरः शुभः ।दिव्यपुष्पफलास्तत्र पादपा हरितच्छदाः ॥ ४ ॥

Segmented

वैडूर्यशिखरो नाम पुण्यो गिरि-वरः शुभः दिव्य-पुष्प-फलाः तत्र पादपा हरित-छदाः

Analysis

Word Lemma Parse
वैडूर्यशिखरो वैडूर्यशिखर pos=n,g=m,c=1,n=s
नाम नाम pos=i
पुण्यो पुण्य pos=a,g=m,c=1,n=s
गिरि गिरि pos=n,comp=y
वरः वर pos=a,g=m,c=1,n=s
शुभः शुभ pos=a,g=m,c=1,n=s
दिव्य दिव्य pos=a,comp=y
पुष्प पुष्प pos=n,comp=y
फलाः फल pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
पादपा पादप pos=n,g=m,c=1,n=p
हरित हरित pos=a,comp=y
छदाः छद pos=n,g=m,c=1,n=p