Original

निकेतः ख्यायते पुण्यो यत्र विश्रवसो मुनेः ।जज्ञे धनपतिर्यत्र कुबेरो नरवाहनः ॥ ३ ॥

Segmented

निकेतः ख्यायते पुण्यो यत्र विश्रवसो मुनेः जज्ञे धनपतिः यत्र कुबेरो नरवाहनः

Analysis

Word Lemma Parse
निकेतः निकेत pos=n,g=m,c=1,n=s
ख्यायते ख्या pos=v,p=3,n=s,l=lat
पुण्यो पुण्य pos=a,g=m,c=1,n=s
यत्र यत्र pos=i
विश्रवसो विश्रवस् pos=n,g=m,c=6,n=s
मुनेः मुनि pos=n,g=m,c=6,n=s
जज्ञे जन् pos=v,p=3,n=s,l=lit
धनपतिः धनपति pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
कुबेरो कुबेर pos=n,g=m,c=1,n=s
नरवाहनः नरवाहन pos=n,g=m,c=1,n=s