Original

प्रियङ्ग्वाम्रवनोपेता वानीरवनमालिनी ।प्रत्यक्स्रोता नदी पुण्या नर्मदा तत्र भारत ॥ २ ॥

Segmented

प्रियङ्गु-आम्र-वन-उपेता वानीर-वन-मालिन् प्रत्यक्-स्रोतस् नदी पुण्या नर्मदा तत्र भारत

Analysis

Word Lemma Parse
प्रियङ्गु प्रियङ्गु pos=n,comp=y
आम्र आम्र pos=n,comp=y
वन वन pos=n,comp=y
उपेता उपे pos=va,g=f,c=1,n=s,f=part
वानीर वानीर pos=n,comp=y
वन वन pos=n,comp=y
मालिन् मालिन् pos=a,g=f,c=1,n=s
प्रत्यक् प्रत्यञ्च् pos=a,comp=y
स्रोतस् स्रोतस् pos=n,g=f,c=1,n=s
नदी नदी pos=n,g=f,c=1,n=s
पुण्या पुण्य pos=a,g=f,c=1,n=s
नर्मदा नर्मदा pos=n,g=f,c=1,n=s
तत्र तत्र pos=i
भारत भारत pos=a,g=m,c=8,n=s