Original

मनसाप्यभिकामस्य पुष्कराणि मनस्विनः ।पापाणि विप्रणश्यन्ति नाकपृष्ठे च मोदते ॥ १५ ॥

Segmented

मनसा अपि अभिकामस्य पुष्कराणि मनस्विनः पापाणि विप्रणश्यन्ति नाक-पृष्ठे च मोदते

Analysis

Word Lemma Parse
मनसा मनस् pos=n,g=n,c=3,n=s
अपि अपि pos=i
अभिकामस्य अभिकाम pos=a,g=m,c=6,n=s
पुष्कराणि पुष्कर pos=n,g=n,c=2,n=p
मनस्विनः मनस्विन् pos=a,g=m,c=6,n=s
पापाणि पाप pos=n,g=n,c=1,n=p
विप्रणश्यन्ति विप्रणश् pos=v,p=3,n=p,l=lat
नाक नाक pos=n,comp=y
पृष्ठे पृष्ठ pos=n,g=n,c=7,n=s
pos=i
मोदते मुद् pos=v,p=3,n=s,l=lat