Original

पितामहसरः पुण्यं पुष्करं नाम भारत ।वैखानसानां सिद्धानामृषीणामाश्रमः प्रियः ॥ १३ ॥

Segmented

पितामह-सरः पुण्यम् पुष्करम् नाम भारत वैखानसानाम् सिद्धानाम् ऋषीणाम् आश्रमः प्रियः

Analysis

Word Lemma Parse
पितामह पितामह pos=n,comp=y
सरः सरस् pos=n,g=n,c=1,n=s
पुण्यम् पुण्य pos=a,g=n,c=1,n=s
पुष्करम् पुष्कर pos=n,g=n,c=1,n=s
नाम नाम pos=i
भारत भारत pos=n,g=m,c=8,n=s
वैखानसानाम् वैखानस pos=n,g=m,c=6,n=p
सिद्धानाम् सिद्ध pos=n,g=m,c=6,n=p
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
आश्रमः आश्रम pos=n,g=m,c=1,n=s
प्रियः प्रिय pos=a,g=m,c=1,n=s