Original

ततः पुण्यतमा राजन्सततं तापसायुता ।केतुमाला च मेध्या च गङ्गारण्यं च भूमिप ।ख्यातं च सैन्धवारण्यं पुण्यं द्विजनिषेवितम् ॥ १२ ॥

Segmented

ततः पुण्यतमा राजन् सततम् तापस-आयुता केतुमाला च मेध्या च गङ्गारण्यम् च भूमिप ख्यातम् च सैन्धवारण्यम् पुण्यम् द्विज-निषेवितम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
पुण्यतमा पुण्यतम pos=a,g=f,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
सततम् सततम् pos=i
तापस तापस pos=n,comp=y
आयुता आयुत pos=a,g=f,c=1,n=s
केतुमाला केतुमाला pos=n,g=f,c=1,n=s
pos=i
मेध्या मेध्य pos=a,g=f,c=1,n=s
pos=i
गङ्गारण्यम् गङ्गारण्य pos=n,g=n,c=1,n=s
pos=i
भूमिप भूमिप pos=n,g=m,c=8,n=s
ख्यातम् ख्या pos=va,g=n,c=1,n=s,f=part
pos=i
सैन्धवारण्यम् सैन्धवारण्य pos=n,g=n,c=1,n=s
पुण्यम् पुण्य pos=a,g=n,c=1,n=s
द्विज द्विज pos=n,comp=y
निषेवितम् निषेव् pos=va,g=n,c=1,n=s,f=part