Original

आश्रमः कक्षसेनस्य पुण्यस्तत्र युधिष्ठिर ।च्यवनस्याश्रमश्चैव ख्यातः सर्वत्र पाण्डव ।तत्राल्पेनैव सिध्यन्ति मानवास्तपसा विभो ॥ १० ॥

Segmented

आश्रमः कक्षसेनस्य पुण्यस् तत्र युधिष्ठिर च्यवनस्य आश्रमः च एव ख्यातः सर्वत्र पाण्डव तत्र अल्पेन एव सिध्यन्ति मानवास् तपसा विभो

Analysis

Word Lemma Parse
आश्रमः आश्रम pos=n,g=m,c=1,n=s
कक्षसेनस्य कक्षसेन pos=n,g=m,c=6,n=s
पुण्यस् पुण्य pos=a,g=m,c=1,n=s
तत्र तत्र pos=i
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
च्यवनस्य च्यवन pos=n,g=m,c=6,n=s
आश्रमः आश्रम pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
ख्यातः ख्या pos=va,g=m,c=1,n=s,f=part
सर्वत्र सर्वत्र pos=i
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
तत्र तत्र pos=i
अल्पेन अल्प pos=a,g=n,c=3,n=s
एव एव pos=i
सिध्यन्ति सिध् pos=v,p=3,n=p,l=lat
मानवास् मानव pos=n,g=m,c=1,n=p
तपसा तपस् pos=n,g=n,c=3,n=s
विभो विभु pos=a,g=m,c=8,n=s