Original

धौम्य उवाच ।अवन्तिषु प्रतीच्यां वै कीर्तयिष्यामि ते दिशि ।यानि तत्र पवित्राणि पुण्यान्यायतनानि च ॥ १ ॥

Segmented

धौम्य उवाच अवन्तिषु प्रतीच्याम् वै कीर्तयिष्यामि ते दिशि यानि तत्र पवित्राणि पुण्यानि आयतनानि च

Analysis

Word Lemma Parse
धौम्य धौम्य pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अवन्तिषु अवन्ति pos=n,g=m,c=7,n=p
प्रतीच्याम् प्रतीची pos=n,g=f,c=7,n=s
वै वै pos=i
कीर्तयिष्यामि कीर्तय् pos=v,p=1,n=s,l=lrt
ते त्वद् pos=n,g=,c=4,n=s
दिशि दिश् pos=n,g=f,c=7,n=s
यानि यद् pos=n,g=n,c=1,n=p
तत्र तत्र pos=i
पवित्राणि पवित्र pos=a,g=n,c=1,n=p
पुण्यानि पुण्य pos=a,g=n,c=1,n=p
आयतनानि आयतन pos=n,g=n,c=1,n=p
pos=i