Original

सा च पुण्यजला यत्र फल्गुनामा महानदी ।बहुमूलफला चापि कौशिकी भरतर्षभ ।विश्वामित्रोऽभ्यगाद्यत्र ब्राह्मणत्वं तपोधनः ॥ ९ ॥

Segmented

सा च पुण्य-जला यत्र फल्गु-नाम्नी महा-नदी बहु-मूल-फला च अपि कौशिकी भरत-ऋषभ विश्वामित्रो ऽभ्यगाद् यत्र ब्राह्मण-त्वम् तपोधनः

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
pos=i
पुण्य पुण्य pos=a,comp=y
जला जल pos=n,g=f,c=1,n=s
यत्र यत्र pos=i
फल्गु फल्गु pos=n,comp=y
नाम्नी नामन् pos=n,g=f,c=1,n=s
महा महत् pos=a,comp=y
नदी नदी pos=n,g=f,c=1,n=s
बहु बहु pos=a,comp=y
मूल मूल pos=n,comp=y
फला फल pos=n,g=f,c=1,n=s
pos=i
अपि अपि pos=i
कौशिकी कौशिकी pos=n,g=f,c=1,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
विश्वामित्रो विश्वामित्र pos=n,g=m,c=1,n=s
ऽभ्यगाद् अभिगा pos=v,p=3,n=s,l=lun
यत्र यत्र pos=i
ब्राह्मण ब्राह्मण pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
तपोधनः तपोधन pos=a,g=m,c=1,n=s