Original

यदर्थं पुरुषव्याघ्र कीर्तयन्ति पुरातनाः ।एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् ॥ ७ ॥

Segmented

यद्-अर्थम् पुरुष-व्याघ्र कीर्तयन्ति पुरातनाः एष्टव्या बहवः पुत्रा यदि एकः ऽपि गयाम् व्रजेत्

Analysis

Word Lemma Parse
यद् यद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
कीर्तयन्ति कीर्तय् pos=v,p=3,n=p,l=lat
पुरातनाः पुरातन pos=a,g=m,c=1,n=p
एष्टव्या इष् pos=va,g=m,c=1,n=p,f=krtya
बहवः बहु pos=a,g=m,c=1,n=p
पुत्रा पुत्र pos=n,g=m,c=1,n=p
यदि यदि pos=i
एकः एक pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
गयाम् गया pos=n,g=f,c=2,n=s
व्रजेत् व्रज् pos=v,p=3,n=s,l=vidhilin