Original

तस्यां गिरिवरः पुण्यो गयो राजर्षिसत्कृतः ।शिवं ब्रह्मसरो यत्र सेवितं त्रिदशर्षिभिः ॥ ६ ॥

Segmented

तस्याम् गिरि-वरः पुण्यो गयो राज-ऋषि-सत्कृतः शिवम् ब्रह्मसरो यत्र सेवितम् त्रिदश-ऋषिभिः

Analysis

Word Lemma Parse
तस्याम् तद् pos=n,g=f,c=7,n=s
गिरि गिरि pos=n,comp=y
वरः वर pos=a,g=m,c=1,n=s
पुण्यो पुण्य pos=a,g=m,c=1,n=s
गयो गय pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
ऋषि ऋषि pos=n,comp=y
सत्कृतः सत्कृ pos=va,g=m,c=1,n=s,f=part
शिवम् शिव pos=a,g=n,c=1,n=s
ब्रह्मसरो ब्रह्मसरस् pos=n,g=n,c=1,n=s
यत्र यत्र pos=i
सेवितम् सेव् pos=va,g=n,c=1,n=s,f=part
त्रिदश त्रिदश pos=n,comp=y
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p