Original

यत्र सा गोमती पुण्या रम्या देवर्षिसेविता ।यज्ञभूमिश्च देवानां शामित्रं च विवस्वतः ॥ ५ ॥

Segmented

यत्र सा गोमती पुण्या रम्या देव-ऋषि-सेविता यज्ञ-भूमिः च देवानाम् शामित्रम् च विवस्वतः

Analysis

Word Lemma Parse
यत्र यत्र pos=i
सा तद् pos=n,g=f,c=1,n=s
गोमती गोमती pos=n,g=f,c=1,n=s
पुण्या पुण्य pos=a,g=f,c=1,n=s
रम्या रम्य pos=a,g=f,c=1,n=s
देव देव pos=n,comp=y
ऋषि ऋषि pos=n,comp=y
सेविता सेव् pos=va,g=f,c=1,n=s,f=part
यज्ञ यज्ञ pos=n,comp=y
भूमिः भूमि pos=n,g=f,c=1,n=s
pos=i
देवानाम् देव pos=n,g=m,c=6,n=p
शामित्रम् शामित्र pos=n,g=n,c=1,n=s
pos=i
विवस्वतः विवस्वन्त् pos=n,g=m,c=6,n=s